THE INDIGENOUS CORROBORATIONS OF THE BALLAD

Above is the scene from the battle day of Mahabharata↑

Above is the fight scene between Kinchak and Bhimsen aka Bheema↑

Above is the scene where the master archer, Arjuna picked up the bow to aim the eye of the fish hung from the ceiling↑
Here are a few Shlokas from the Bhagwad Gita that summarise the entire Mahabharata for you within minutes....
नैनं छिद्रन्ति शस्त्राणि नैनं दहति पावक: ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुत ॥
न चैनं क्लेदयन्त्यापो न शोषयति मारुत ॥
हतो वा प्राप्यसि स्वर्गम्, जित्वा वा भोक्ष्यसे महिम्।
तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय:॥
तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय:॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत:।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥
परित्राणाय साधूनाम् विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे-युगे॥
धर्मसंस्थापनार्थाय सम्भवामि युगे-युगे॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते॥
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते॥
क्रोधाद्भवति संमोह: संमोहात्स्मृतिविभ्रम:।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन:।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥
श्रद्धावान्ल्लभते ज्ञानं तत्पर: संयतेन्द्रिय:।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच:॥

अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच:॥

Comments
Post a Comment
THE OBSCURE is a factual citation based on something that seems so obvious superficially. We do not create our destiny, we participate in its unfolding. Synchronicity works as a catalyst toward the working out of that destiny.” And as they say, "It's hard to believe in coincidence, but it's even harder to believe in anything else!"